The Project Gutenberg eBook ofSri Vishnu Sahasranaamam

The Project Gutenberg eBook ofSri Vishnu SahasranaamamThis ebook is for the use of anyone anywhere in the United States and most other parts of the world at no cost and with almost no restrictions whatsoever. You may copy it, give it away or re-use it under the terms of the Project Gutenberg License included with this ebook or online atwww.gutenberg.org. If you are not located in the United States, you will have to check the laws of the country where you are located before using this eBook.Title: Sri Vishnu SahasranaamamAuthor: UnknownRelease date: September 1, 2005 [eBook #9000]Most recently updated: January 1, 2021Language: SanskritCredits: Produced by N. Srinivasan and Karthik Krishnan, formattedand proofed by Maitri Venkat-Ramani.*** START OF THE PROJECT GUTENBERG EBOOK SRI VISHNU SAHASRANAAMAM ***

This ebook is for the use of anyone anywhere in the United States and most other parts of the world at no cost and with almost no restrictions whatsoever. You may copy it, give it away or re-use it under the terms of the Project Gutenberg License included with this ebook or online atwww.gutenberg.org. If you are not located in the United States, you will have to check the laws of the country where you are located before using this eBook.

Title: Sri Vishnu SahasranaamamAuthor: UnknownRelease date: September 1, 2005 [eBook #9000]Most recently updated: January 1, 2021Language: SanskritCredits: Produced by N. Srinivasan and Karthik Krishnan, formattedand proofed by Maitri Venkat-Ramani.

Title: Sri Vishnu Sahasranaamam

Author: Unknown

Author: Unknown

Release date: September 1, 2005 [eBook #9000]Most recently updated: January 1, 2021

Language: Sanskrit

Credits: Produced by N. Srinivasan and Karthik Krishnan, formattedand proofed by Maitri Venkat-Ramani.

*** START OF THE PROJECT GUTENBERG EBOOK SRI VISHNU SAHASRANAAMAM ***

Etext transcribed by N. Srinivasan and Karthik Krishnan, formatted and proofed by Maitri Venkat-Ramani.

This etext may be transliterated in Sanskrit using the Itrans processing tool at the following location: http://sanskrit.gde.to/processing_tools/processing_tools.html

To render the transliteration as accurate as possible, please help us refine this text using the rules outlined at the aforementioned website.

औं सुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम्प्रसन्न वदनम् ध्यायेत् सर्व विघ्नोपसान्तये

शान्ताकारम् भुजगशयनम् पद्म्नाभम् सुरेशम्विश्वादरम् गगनसद्र्शम् मेघवर्णम् शुभान्गम्लक्ष्मीकान्थम् कमलनयनम् योगिभिर् ध्यानगम्यम्वन्दे विष्णुम् भव भय हरम् सर्व लोकैक नाथम्

सशन्खचक्रम् सकिरीत कुण्दलम्सपीतवस्त्रम् सरसीरुहेक्षणम्सहारवक्षस्थल कौस्तुभश्रियम्नमामि विष्णुम् शिरसा चतुर्भुजम्

***

श्रुत्वा धरमान् अशेषेन पावनानि च सर्वशह्युधिष्थिर शान्तनवम् पुनरेवा भ्यभाषत

किमेकम् दैवतम् लोके किम् वप्येकम् परायणम्स्तुवन्तः कम् कमर्चन्तः प्राप्नुयुर् मानवाः शुभम्

को धर्मः सर्वधर्माणाम् भवतः परमो मतह्किम् जपन् मुच्यते जन्तुर् जन्म ससार बन्धनात्

भीष्मौ उवाच

जगत् प्रभुम् देवदेवम् अनन्तम् पुरुशोत्थमम्स्तुवन् नाम सहस्रेण पुरुषः सततोत्थितः

तमेव चार्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम्ध्यायन् स्तुवन् नमस्यम्स्च यजमानस् तमेवच

अनादिनिधनम् विष्णुम् sarvalokamaheshwaramloKhaadhayxam स्तुवन् नित्यम् सर्व दुखह्तिगोभवेत्

ब्रह्मण्यम् सर्वधर्मञम् लोकानाम् कीर्तिवर्धनम्लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम्

एस मे सर्वधर्माणाम् धर्मोधिकतमो मतह्यद् भक्त्या पुन्दरीकाक्षम् stavair arcen narah sadaa

परमम् यो महत् तेजः परमम् यो महत् तपह्परमम् यो महद् ब्रह्म परमम् यः परायणम्

पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम्दैवतम् दैवतानाम् च भूतानाम् योव्ययः पिता

यतः सर्वाणि भूतानि भवन्त्यादि युगागमेयस्मिन्स्च प्रलयम् यान्ति पुनरेव युगक्षये

तस्य लोकप्रधानस्य जगन् नाथस्य भूपतेविष्णोर् नामसहस्रम् मे स्र्णु पापभयापहम्

यानि नामानि गौणानि विख्यातानि महात्मनह्र्षिभिः परिगीतानि तानि वक्ष्यामि भूतये

Stotram

औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुह्भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः

पूतात्मा परमात्माच मुक्तानाम् परमागतिहव्ययः पुरुषः साक्षि क्षेत्रञो क्षर एवच

योगो योगविदाम्नेता प्रधान पुरुषेश्वरह्नारसिम्ह वपुः श्रीमान् केशवः पुरुषोत्थमः

सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययह्सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः

स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनहनादि निधनो धात विधात धातुरुत्तमः

अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुह्विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनह्प्रभूतस्त्रिककुब्धाम पवित्रम् मन्गलम् परम्

ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिह्हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमहनुत्थमो दुराधर्षः क्र्तञः क्र्तिर् आत्मवान्

सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवहहः सम्वत्सरो व्यालः प्रत्ययः सर्वदर्शनः

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतह्व्र्षाकपिर् अमेयात्मा सर्वयोग विनिह्स्र्तः

वसुर् वसुमनाः सत्यः समात्मा सम्मितः समहमोघः पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः

rudro bahushiraa babhrur vishvayonih shuchisravaahamrtah shaashvatasthaanur varaaroho mahaatapaah

सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनह्वेदो वेदविद् अव्यन्गो वेदान्गो वेदवित् कविः

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः क्र्ताक्र्तह्चतुरार्त्मा चतुर्व्यूहह्स् चतुर्दम्ष्त्रस् चतुर्भुजः

भ्राजिष्नुर् भोजनम् भोक्ता सहिष्णुर् जगदादिजहनघो विजयो जेता विश्वयोनिः पुनर्वसुः

उपेन्द्रो वामनः प्राम्शुर् अमोघः शुचिर् ऊर्जितहतीन्द्रः सम्ग्रहः सर्गो ध्र्तात्मा नियमो यमः

वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुहतीन्द्रियो महामायो महोत्साहो महाबलः

महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिहनिर्देश्यवपुः स्रीमान् अमेयात्मा महाद्रिध्र्क्

महेष्वासो महीभर्ता श्रीनिवास सताम् गतिहनिरुद्धः सुरानन्दो गोविन्दो गोविदाम् पतिः

मरीचिर् दमनो हम्सः सुपर्णो भुजगोत्तमह्हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः

अम्र्त्युः सर्वद्र्क् सिम्हः सन्धात सन्धिमान् स्थिरहजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा

गुरुर् गुरुतमो धाम सत्यः सत्यपराक्रमह्निमिषो निमिषः स्रग्वी वाचस्पतिर् उदारधीः

अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणह्सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्

आवर्तनो निव्र्त्तात्मा सम्व्र्तः सम्प्रमर्दनहहः सम्वर्तको वह्निर् अनिलो धरणी धरः

सुप्रसादः प्रसन्नात्मा विश्वध्र्ग् विश्वभुग् विभुह्सत्कर्ता सत्क्र्तः साधुर् जह्नुर् नारायणो नरः

असम्ख्येयो प्रमेयात्मा विशिष्टः शिष्टक्र्च् छुचिह्सिद्धार्थः सिद्धसम्कल्पः सिद्धिदः सिद्धिसाधनः

व्र्षाहि व्र्षभो विष्णुर् व्र्षपर्वा व्र्षोदरह्वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः

सुभुजो दुर्धरो वाग्मि महेन्द्रो वसुदो वसुह्नैकरूपो ब्र्हद्रूपः सिपिविष्तः प्रकाशनः

ओजस् तेजो द्युतिधरः प्रकाशात्मा प्रतापनह्र्द्धः स्पष्ताक्षरो मन्त्रस् चन्द्राम्सुर् भास्करद्युतिः

अम्र्तान्सूद्भवो भानुः शशबिन्दुः सुरेश्वरहौषदम् जगतः सेतुः सत्यधर्म पराक्रमः

भूतभव्य भवन्नातः पवनः पावनोनलह्कामहा कामक्र्त् कान्तः कामः कामप्र्दः प्रभुः

युगाद्रिक्र्द् युगावर्तो नैकमायो महाशनहद्र्श्यो व्यक्तरूपश् च सहस्रजिद् अनन्तजित्

इष्तोविशिष्टः शिष्टेष्टः शिखन्डि नहुषो व्र्षह्क्रोधहा क्रोधक्र्त् कर्ता विश्वबाहुर् महीधरः

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजहपाम्निधिर् अधिष्ठानम् अप्रमत्थः प्रतिष्टितः

skandah skandadharo dhuryo varado vayuvaahanahvaasudevo brhadbhaanur aadidevah purandarah

अशोकस् तारणस् तारः शुरः शौरिर् जनेश्वरहनुकूलः शतावर्तः पद्मि पद्मनिभेक्षनः

पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभ्र्त्महर्द्धिर् र्द्धो व्र्धात्मा महाक्षो गरुदध्वजः

अतुलः शरभो भीमः समयञो हविर्हरिह्सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिन्जयः

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहह्महीधरो महाभागो वेगवान् अमिताशनः

उद्भवः क्षोभनो देवः श्रीगर्भः परमेश्वरह्करणम् कारणम् कर्ता विकर्ता गहनो गुहः

व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो ध्रुवह्परर्द्धिः परमस्पष्ठस् तुष्टः पुष्टः सुभेक्षणः

रामो विरामो विरतो मार्गो नेयो नयोऽनयह्विरः शक्तिमताम् श्रेष्ठो धर्मो धर्मविद् उत्तमः

वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः प्र्थुह्हिरण्यगर्भः शत्रुग्नो व्याप्तो वायुर् अधोक्षजः

र्तुः सुदर्शनः कालः परमेष्ठि परिग्रहहुग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः

विस्तारः स्थावरस्थाणुः प्रमाणम् बीजम् अव्ययमर्थोनर्थो महाकोशो महाभोगो महाधनः

अनिर्विण्णः स्थविष्ठोभुर् धर्मयूपो महामखह्नक्षत्रनेमिर् नक्षत्रि क्षमः क्षामः समिहनः

यञ इज्यो महेज्यस् च क्रतुः सत्रम् सताम्गतिह्सर्वदर्शी विमुक्तात्मा सर्वञो ञानमुत्तमम्

सुव्रतः सुमुखः सूक्ष्मः सुघोसः सुखद सुह्र्त्मनोहरो जितक्रोधो विरबाहुर् विदारनः

svaapanah svavasho vyaapi naikaatma naikakarmakrtvatsaro vatsalo vatsi ratnagarbho dhaneshvarah

धर्मगुब् धर्मक्र्द् धर्मी सदसत् क्षरम् अक्षरमविञाता सहस्राम्शुर् विधाता क्र्तलक्षणः

गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरहादिदेवो महादेवो देवेशो देवभ्र्द्गुरुः

उत्तरो गोपतिर् गोप्त ञानगम्यः पुरातनह्शरीरभूतभ्र्द् भोक्त कपीन्द्रो भूरिदक्षिणः

Somapomrtapah somah purujit purusattamahvinayo jayah satyasandho daasaarah saatvataampatih

जीवो विनयितासाक्षी मुकुन्दोमितविक्रमहम्भोनिधिर् अनन्तात्मा महोदधिशयोन्तकः

ajo mahaarhah svaabhaavyo jitaamitrah pramodanahaanando nandano nandah satyadharmaa trivikramah

महर्षिः कपिलाचार्य क्र्तञो मेदिनीपतिह्त्रिपदस् त्रिदशाध्यक्षो महाश्र्न्गः क्र्तान्तक्र्त्

महावराहो गोविन्दः सुषेणः कनकान्गदिगुह्यो गभिरो गहनो गुप्तश् चक्रगदाधरः

वेधाः स्वान्गोजितः क्र्ष्णो द्र्डः सम्कर्षणोच्युतह्वरुणो वारुणो व्र्क्षः पुष्कराक्षो महामनाः

भगवान् भगहा नन्दी वनमाली हलायुधहादित्यो ज्योतिरादित्यः सहिश्नुर् गतिसत्तमः

सुधन्वा खन्डपरशुर् दारुणो द्रविणप्रदह्दिवह्स्प्र्क् सर्वद्र्ग् व्यासो वाचस्पथिर् अयोनिजः

त्रिसामा सामगः साम निर्वाणम् भेस्षजम् भिषक्सन्यासक्रिच् छमः शान्थो निष्ठा शान्थिः परायणम्

शुभान्गः शान्तिदः स्रष्ठा कुमुडः कुवलेशयह्गोहितो गोपतिर् गोप्ता व्र्शभक्षो व्र्शप्रियः

अनिवर्ती निव्र्तात्मा सन्क्षेप्था क्षेमक्र्च् छिवह्स्रीवत्स वक्ष स्रीवासः स्रीपतिः स्रीमताम्वरः

स्रीधः स्रीशः स्रीनिवस स्रीनिधिः स्रीविभावनह्स्रीधरः स्रीकरः श्रेयः स्रीमाअन् लोक त्रयास्रयः

स्वक्ष स्वन्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरह्विजितात्मः विढेयात्मा सत्कीर्तिश् छिन्न सम्शयः

उधीर्णः सर्वतश् छक्षुर् अनिश शाश्वतस्तिरह्भूशयो भूषणो भ्तिर्विशोकः शोक्कनाशनः

archishmaaan architah kumbho vishudhatmaa vishodanahanirudhoh apratirarthah pradyumno mita vikramah

कालनेमिनिहा वीरः शौरिः शूरः जनेश्वरह्त्रिलोकात्मा त्रिलोकेशः केशवः केशिहः हरिः

कामदेवः कामपालः कामी कान्तः क्र्तागमहनिर्देश्याः वपुर्विश्णुर् viRo अनन्तो धनम्जयः

ब्रमण्यो ब्रम्हक्र्द् ब्रह्मा ब्रह्म ब्रह्मविवर्धनह्ब्रम्हवित् ब्राम्हणो ब्रम्हि ब्रह्मञो ब्रम्ह्मनः प्रियः

महाकर्मो महाकर्मा महतेजा महोरगह्महाक्रतुर् महायज्वः महयञो महाहविः

स्तव्यः स्तवप्रियः स्तोत्रम् स्तुति स्तोतरणप्रियह्पुर्णः पूरयिता पुण्यः पुण्य कीर्तिर् अनामयः

मनोजवस् टीर्थकरो वसुरेत वसुप्रदह्वसुप्रदोः वासुदेवो वसुर् वसुमना हविः

सद्गतिः सत्क्र्तिः सत्ता सद्भूतिः सत्परायणह्सूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः

भूता वासो वासुदेवः सर्वासु निलयो नलह्दर्पहा दर्पदो द्र्प्तो दुर्धरो धापराजितः

विश\vamUrtir महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमाननेकमुर्तित् अव्यक्तः शतः ंउर्तिः शताननः

eko naikah savah kahkim ettad padamanuttamamlokabandhur lokanaatho maadhavo bhaktavatsalah

सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गदीवीरह विशमः षुण्यो ग्र्ताषीर् अचलस्चलः

amaani maanado maanyo lokasvaami trilokadhrksumedha medhajo dhanyah satyamedhah dharaadharah

tejo vrsho dyuti dharah sarvash shaastrah bhrtaamvarahpragraho nigraho vyagro naika shrngo gadaagrajah

चतुर्मूर्तिः चतुर्बाहुस् चतुर्व्यूहस् चतुर्गतिह्चतुरात्म चतुर्भावस् चतुर्वेद विधेकपाथ्

sammavaro nivrttaattma dhurjayo dhuratikramahdhurlabho dhurgamo dhurgo dhuraavaaso dhuraarihaa

Shubhaango lokasaarangah sutantuh stantuvardhanahindrakarmaa mahakarmaa krtakarmaa krtaagamanah

उध्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनहर्को वाजसनः श्र्न्गि जयन्तः सर्वविज्जई

सुवर्णबिन्दुर् अक्षोभ्यः सर्वागेस्वरेश्वरह्महाह्रदओ महागर्तो महाभूतो महानिधिः

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोनिलहम्रिताशो म्र्तवपुः सर्वञ सर्वतोमुखः

सुलभः सुब्रतः सिद्धः शत्रुजित् च्त्रुतापनह्न्यग्रोदोः दुम्बरो स्वत्तस् छानूरान्द्रः निशूदनः

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनहमूर्तित् अनघो चिन्त्यो भयक्र्द् भयनाशनः

अनुर्ब्र्हत् क्र्शस्थूलो गुणभ्रिण् निर्गुणो महानध्र्तः स्वध्र्तः स्वासय्ह् राग्वम्सो वम्सवर्धनः

भारभ्र्त् कथितो योगिः योगिशः सर्वकामदहाश्रमः श्रमणः क्षामः सुपर्नो वायुवाहनः

धनुर्धरो धनुर्वेदो दण्दो दमयिता दमहपराजितः सर्वसहो नियन्ता नियमो यमः

सथ्ववान् सात्विकः सत्य सत्यह्रमः परायनहभिप्रायः प्रियार्होर्हः प्रियक्र्त् प्रीतिवर्धनः

विहायसह्गथिर् ज्योतिः सुरुचिर् हुतभुग् विभुह्रविर् विरोचनः सूर्यः सविता रविलोचनः

अनन्तो हुतभुघ् भोक्ता सुकदो नैकजो ग्रजहनिर्विणः सदामर्षि लोकाधिश्टानम् अद्बुतः

sanaat sanaatana tamah kapilah kapir avyayahsvastidah svastikrt svasti svastibhuk svasti daxinah

अरोद्रः कुन्दली चक्री विक्रम् यूर्जितः शसनह्शब्दतिगः शब्दसहः शिशिरः सर्वरीकरः

अक्रूरः पेशलो दक्षो दक्षिनः क्षमिनाम् वरह्विद्वथमो वितभयः पुण्यस् स्रवनकीर्तनः

उत्तारनो दुष्क्र्तिहा पुन्यो दुह्स्वप्न नाशनह्वीरह रक्षनः सन्तो जीवनः पर्यवस्थितः

अनन्तरूपो अनन्तस्रीर् जितमन्युर् भयापहह्चतुरश्रो गभीरातमा विदिशो व्यदिशो दिशः

अनादि भूर्भुवो लक्ष्मीः सुवीरो रुचिरान्गदह्जननो जनजन्मादिर् भीमो भीम पराक्रमः

आधार निलयो धात पुश्पहासः प्रजागरहूर्द्वगः सत्पताचारः प्राणदः प्रनवः प्रनः

प्रामदम् प्राननिलयह्प् प्रानभ्र्त् प्रानजीवनह्तथ्वम् तथ्व विदेकात्मा जन्मम्र्त्यु जरातिगः

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहह्यञो यञपतिर् यज्व यञन्गो यञ वाहनः

ya~nabhrd ya~nakrd यञि यञभुग् यञसादनह्यञान्तक्र्द् यञगुह्यम् अन्नम् अन्नादएवच

आत्मयोनिः स्वयम्जातो वैखान सामगायनह्देवकी अनदनः स्रश्त क्षितीशः पाप्नशनः

Shankabrn नन्दकी चक्री शार्न्ग धन्वा गधाधरह्रथान्गपानिर् अक्षोब्यः सर्व प्रहरणायुधः

सर्व प्रहरणायुधः औं नमः

वनमाली गदी शार्न्गी शन्की चक्री च नन्दकीस्रीमान् नरायणो विष्णुर् वासुदेवो भिरक्षतु

इतीदम् कीर्तनीयस्य केशवस्य महात्मनह्नाम् नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्तितम्

य इदम् श्रुणुयम् नित्यम् यस्चापि परिकीर्तयेत्ना शुभम् प्राप्नुयत् किन्चित् सोमुत्रेह च मानवाः

भक्तिमान् यः सदोत्थाय शुचिस् स्थगतमानसह्सहस्रम् वासुदेवस्य नाम् नाम् येतत् प्रकीर्तयेत्यशः प्राप्नोति विपुलम् ञाति प्राधान्यम् एवचाचलम् श्रियम् आप्नोति श्रेयः प्राप्नोति अनुत्तमम्न भयम् क्वचिद् आप्नोति वीर्यम् तेजस् च विन्दतिभवत्यरोहो द्युतिमान् बलरूप गुनान्वितः

वाउसेद्वाश्रयो मर्त्यो वासुदेव परायणह्सर्वपाप विशुद्धात्म याति ब्रह्मसनातनम्

इमम्स्तवम् अदीयानः श्रद्धा भक्ति समन्वितह्युज्येत् आत्म सुखक्षान्ति श्रीध्र्ति स्म्र्ति कीर्तिभिः

sarvaagamaanaam aachaarah pratamam parikalpateaachara prabhavo dharmo dharmasya prabhurachyutah

र्षयः पितरो देवा महाभूतानि धातवह्जन्गमा जन्गमम् चेदम् जगन्नारायणोद्भवम्

योगो ञानम् तथा साम्ख्यम् विद्या शिल्पादि कर्मचवेदाः शास्त्रानि विञानम् एतत् सर्वम् जनार्दनात्

एको विष्णुर् महद् भूतम् प्र्थक् भूतान् यनेकशह्त्रीम्ल्लोकाम् व्याप्य भूतात्मा भुन्क्ते विश्व भुग् अव्ययः

इवम् स्तवम् भगवतो विष्णोर् व्यासेन कीर्तितम्पठेद्य इच्चेत् पुरुषः श्रेयः प्रप्तुम् सुखानिच

विश्वेश्वरम् अजम् देवम् जगतः प्रभवाप्ययम्भजन्तिये पुष्कराक्षम् नतेयान्ति पराभवम्

औं नमः


Back to IndexNext